Original

वयं हि बाहुबलिनः कृतविद्या मनस्विनः ।क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥ १५ ॥

Segmented

वयम् हि बाहु-बलिनः कृतविद्या मनस्विनः क्लीबस्य वाक्ये तिष्ठामो यथा एव अशक्ति तथा

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
बाहु बाहु pos=n,comp=y
बलिनः बलिन् pos=a,g=m,c=1,n=p
कृतविद्या कृतविद्य pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
क्लीबस्य क्लीब pos=a,g=m,c=6,n=s
वाक्ये वाक्य pos=n,g=n,c=7,n=s
तिष्ठामो स्था pos=v,p=1,n=p,l=lat
यथा यथा pos=i
एव एव pos=i
अशक्ति अशक्ति pos=a,g=m,c=1,n=p
तथा तथा pos=i