Original

वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः ।त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥ १४ ॥

Segmented

वयम् एव अत्र गर्ह्या हि ये वयम् मन्द-चेतसः त्वाम् राजन्न् अनुगच्छामो ज्येष्ठो ऽयम् इति भारत

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
अत्र अत्र pos=i
गर्ह्या गर्ह् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुगच्छामो अनुगम् pos=v,p=1,n=p,l=lat
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s