Original

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया ।कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ॥ १३ ॥

Segmented

यथा अन्नम् क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया कामी च कामिनीम् लब्ध्वा कर्म इदम् नः तथाविधम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
क्षुधितो क्षुध् pos=va,g=m,c=1,n=s,f=part
लब्ध्वा लभ् pos=vi
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
कामी कामिन् pos=n,g=m,c=1,n=s
pos=i
कामिनीम् कामिन् pos=a,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तथाविधम् तथाविध pos=a,g=n,c=1,n=s