Original

यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम ।आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ॥ १२ ॥

Segmented

यथा शत्रून् घातयित्वा पुरुषः कुरुसत्तम आत्मानम् घातयेत् पश्चात् कर्म इदम् नः तथाविधम्

Analysis

Word Lemma Parse
यथा यथा pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
घातयित्वा घातय् pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
पश्चात् पश्चात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तथाविधम् तथाविध pos=a,g=n,c=1,n=s