Original

यथा महान्तमध्वानमाशया पुरुषः पतन् ।स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ॥ ११ ॥

Segmented

यथा महान्तम् अध्वानम् आशया पुरुषः पतन् स निराशो निवर्तेत कर्म इदम् नः तथा उपमम्

Analysis

Word Lemma Parse
यथा यथा pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आशया आशा pos=n,g=f,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पतन् पत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निराशो निराश pos=a,g=m,c=1,n=s
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
उपमम् उपम pos=a,g=n,c=1,n=s