Original

यथारुह्य महावृक्षमपहृत्य ततो मधु ।अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥ १० ॥

Segmented

यथा आरुह्य महा-वृक्षम् अपहृत्य ततो मधु अप्राश्य निधनम् गच्छेत् कर्म इदम् नः तथा उपमम्

Analysis

Word Lemma Parse
यथा यथा pos=i
आरुह्य आरुह् pos=vi
महा महत् pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
अपहृत्य अपहृ pos=vi
ततो ततस् pos=i
मधु मधु pos=n,g=n,c=2,n=s
अप्राश्य अप्राश्य pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
उपमम् उपम pos=a,g=n,c=1,n=s