Original

भीम उवाच ।श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ १ ॥

Segmented

भीम उवाच श्रोत्रियस्य इव ते राजन् मन्दकस्य अविपश्चित् अनुवाक-हत-अबुद्धिः न एषा तत्त्व-अर्थ-दर्शिन्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मन्दकस्य मन्दक pos=a,g=m,c=6,n=s
अविपश्चित् अविपश्चित् pos=a,g=m,c=6,n=s
अनुवाक अनुवाक pos=n,comp=y
हत हन् pos=va,comp=y,f=part
अबुद्धिः अबुद्धि pos=n,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s