Original

नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् ।विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ॥ ९ ॥

Segmented

नारदः तु अब्रवीत् काले धर्म-आत्मानम् युधिष्ठिरम् विचार्य मुनिभिः सार्धम् तद्-काल-सदृशम् वचः

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काले काल pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
विचार्य विचारय् pos=vi
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
तद् तद् pos=n,comp=y
काल काल pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s