Original

कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ।कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥ ४३ ॥

Segmented

कथम् नु तस्य संग्रामे पृथिवी चक्रम् अग्रसत् कथम् च शप्तो भ्राता मे तत् त्वम् वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat