Original

सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह ।कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् ॥ ४२ ॥

Segmented

सादृश्य-हेतुम् अन्विच्छन् पृथायाः ते च एव ह कारणम् न अधिगच्छामि कथंचिद् अपि चिन्तयन्

Analysis

Word Lemma Parse
सादृश्य सादृश्य pos=n,comp=y
हेतुम् हेतु pos=n,g=m,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
पृथायाः पृथा pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part