Original

तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह ।कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥ ४१ ॥

Segmented

तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह कुन्त्या हि सदृशौ पादौ कर्णस्य इति मतिः मम

Analysis

Word Lemma Parse
तदा तदा pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
निरीक्ष्य निरीक्ष् pos=vi
pos=i
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
हि हि pos=i
सदृशौ सदृश pos=a,g=m,c=1,n=d
पादौ पाद pos=n,g=m,c=1,n=d
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s