Original

यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः ।सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥ ४० ॥

Segmented

यदा हि अस्य गिरो रूक्षाः शृणोमि कटुक-उदयाः सभायाम् गदतो द्यूते दुर्योधन-हित-एषिणः

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गिरो गिर् pos=n,g=f,c=2,n=p
रूक्षाः रूक्ष pos=a,g=f,c=2,n=p
शृणोमि श्रु pos=v,p=1,n=s,l=lat
कटुक कटुक pos=a,comp=y
उदयाः उदय pos=n,g=f,c=2,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s