Original

द्वैपायनो नारदश्च देवलश्च महानृषिः ।देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥ ४ ॥

Segmented

द्वैपायनो नारदः च देवलः च महान् ऋषिः देवस्थानः च कण्वः च तेषाम् शिष्याः च सत्तमाः

Analysis

Word Lemma Parse
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देवस्थानः देवस्थान pos=n,g=m,c=1,n=s
pos=i
कण्वः कण्व pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
सत्तमाः सत्तम pos=a,g=m,c=1,n=p