Original

सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ।सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥ ३९ ॥

Segmented

सभायाम् क्लिश्यमानस्य धार्तराष्ट्रैः दुरात्मभिः सहसा उत्पतितः क्रोधः कर्णम् दृष्ट्वा प्रशाम्यति

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
क्लिश्यमानस्य क्लिश् pos=va,g=m,c=6,n=s,f=part
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
सहसा सहसा pos=i
उत्पतितः उत्पत् pos=va,g=m,c=1,n=s,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat