Original

अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ।पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥ ३७ ॥

Segmented

अहम् त्वज्ञासिषम् स्व-सोदर्यम् स्वसोदर्यम् पूर्वजम् भ्रातरम् कर्णम् पृथाया वचनात् प्रभो

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वज्ञासिषम् पश्चात् pos=i
स्व स्व pos=a,comp=y
सोदर्यम् सोदर्य pos=a,g=m,c=2,n=s
स्वसोदर्यम् द्विजोत्तम pos=n,g=m,c=8,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पृथाया पृथा pos=n,g=f,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s