Original

न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने ।अथ शूरो महेष्वासः पार्थेनासौ निपातितः ॥ ३६ ॥

Segmented

न च एव विवृतो मन्त्रः पृथायाः तस्य वा मुने अथ शूरो महा-इष्वासः पार्थेन असौ निपातितः

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
विवृतो विवृ pos=va,g=m,c=1,n=s,f=part
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
पृथायाः पृथा pos=n,g=f,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वा वा pos=i
मुने मुनि pos=n,g=m,c=8,n=s
अथ अथ pos=i
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part