Original

तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् ।सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ॥ ३५ ॥

Segmented

तम् एवम् उक्त्वा तु पृथा विसृज्य उपययौ गृहान् सो ऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
विसृज्य विसृज् pos=vi
उपययौ उपया pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सहोदरः सहोदर pos=n,g=m,c=1,n=s