Original

तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ।भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥ ३४ ॥

Segmented

तम् पुत्र-गृद्धिन् भूयो माता पुत्रम् अथ अब्रवीत् भ्रातॄणाम् स्वस्ति कुर्वीथा येषाम् स्वस्ति चिकीर्षसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=1,n=s
भूयो भूयस् pos=i
माता मातृ pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
कुर्वीथा कृ pos=v,p=2,n=s,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat