Original

पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् ।सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥ ३३ ॥

Segmented

पञ्च एव हि सुता मातः भविष्यन्ति हि ते ध्रुवम् स कर्णाः वा हते पार्थे स अर्जुनाः वा हते मयि

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
एव एव pos=i
हि हि pos=i
सुता सुत pos=n,g=m,c=1,n=p
मातः मातृ pos=n,g=f,c=8,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
pos=i
कर्णाः कर्ण pos=n,g=m,c=1,n=p
वा वा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
pos=i
अर्जुनाः अर्जुन pos=n,g=m,c=1,n=p
वा वा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s