Original

सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः ।प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥ ३२ ॥

Segmented

सो अब्रवीत् मातरम् धीमान् वेपमानः कृत-अञ्जलिः प्राप्तान् विषह्यान् चतुरः न हनिष्यामि ते सुतान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मातरम् मातृ pos=n,g=f,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
विषह्यान् विषह्य pos=a,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p