Original

तमवोचत्किल पृथा पुनः पृथुलवक्षसम् ।चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥ ३१ ॥

Segmented

तम् अवोचत् किल पृथा पुनः पृथुल-वक्षसम् चतुर्णाम् अभयम् देहि कामम् युध्यस्व फल्गुनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अवोचत् वच् pos=v,p=3,n=s,l=lun
किल किल pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
पृथुल पृथुल pos=a,comp=y
वक्षसम् वक्षस् pos=n,g=m,c=2,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
कामम् कामम् pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s