Original

सोऽहं निर्जित्य समरे विजयं सहकेशवम् ।संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥ ३० ॥

Segmented

सो ऽहम् निर्जित्य समरे विजयम् सह केशवम् संधास्ये धर्मपुत्रेण पश्चाद् इति च सो ऽब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
निर्जित्य निर्जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
सह सह pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
संधास्ये संधा pos=v,p=1,n=s,l=lrt
धर्मपुत्रेण धर्मपुत्र pos=n,g=m,c=3,n=s
पश्चाद् पश्चात् pos=i
इति इति pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan