Original

युधिष्ठिरेण संधिं च यदि कुर्यां मते तव ।भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥ २९ ॥

Segmented

युधिष्ठिरेण संधिम् च यदि कुर्याम् मते तव भीतो रणे श्वेतवाहाद् इति माम् मंस्यते जनः

Analysis

Word Lemma Parse
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
pos=i
यदि यदि pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
मते मत pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
श्वेतवाहाद् श्वेतवाह pos=n,g=m,c=5,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
मंस्यते मन् pos=v,p=3,n=s,l=lrt
जनः जन pos=n,g=m,c=1,n=s