Original

न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे ।अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ॥ २८ ॥

Segmented

न हि शक्ष्यामि अहम् त्यक्तुम् नृपम् दुर्योधनम् रणे अनार्यम् च नृशंसम् च कृतघ्नम् च हि मे भवेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्यक्तुम् त्यज् pos=vi
नृपम् नृप pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
pos=i
कृतघ्नम् कृतघ्न pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin