Original

पृथाया न कृतः कामस्तेन चापि महात्मना ।अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ॥ २७ ॥

Segmented

पृथाया न कृतः कामः तेन च अपि महात्मना अति पश्चात् इदम् मातरि अवोचत् इति नः श्रुतम्

Analysis

Word Lemma Parse
पृथाया पृथा pos=n,g=f,c=6,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अति अति pos=i
पश्चात् पश्चात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
मातरि मातृ pos=n,g=f,c=7,n=s
अवोचत् वच् pos=v,p=3,n=s,l=lun
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part