Original

गता किल पृथा तस्य सकाशमिति नः श्रुतम् ।अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥ २६ ॥

Segmented

गता किल पृथा तस्य सकाशम् इति नः श्रुतम् अस्माकम् शम-कामाः वै त्वम् च पुत्रो मे इति अथ

Analysis

Word Lemma Parse
गता गम् pos=va,g=f,c=1,n=s,f=part
किल किल pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
शम शम pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
अथ अथ pos=i