Original

न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ।नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ॥ २५ ॥

Segmented

न हि तम् वेद पार्थो ऽपि भ्रातरम् श्वेतवाहनः न अहम् न भीमो न यमौ स तु अस्मान् वेद सु व्रतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
वेद विद् pos=v,p=3,n=s,l=lit
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s