Original

अजानता मया संख्ये राज्यलुब्धेन घातितः ।तन्मे दहति गात्राणि तूलराशिमिवानलः ॥ २४ ॥

Segmented

अजानता मया संख्ये राज्य-लुब्धेन घातितः तत् मे दहति गात्राणि तूल-राशिम् इव अनलः

Analysis

Word Lemma Parse
अजानता अजानत् pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
राज्य राज्य pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
घातितः घातय् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s