Original

यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत ।स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ॥ २३ ॥

Segmented

यम् सूतपुत्रम् लोको ऽयम् राधेयम् च अपि अमन्यत स ज्येष्ठ-पुत्रः कुन्त्या वै भ्राता नः च मातृ-जः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
वै वै pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
pos=i
मातृ मातृ pos=n,comp=y
जः pos=a,g=m,c=1,n=s