Original

तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् ।पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ॥ २२ ॥

Segmented

तोय-कर्मणि यम् कुन्ती कथयामास सूर्य-जम् पुत्रम् सर्व-गुण-उपेतम् अवकीर्णम् जले पुरा

Analysis

Word Lemma Parse
तोय तोय pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
अवकीर्णम् अवकृ pos=va,g=m,c=2,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
पुरा पुरा pos=i