Original

शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः ।गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ॥ २१ ॥

Segmented

शीघ्र-अस्त्रः चित्र-योधी च कृती च अद्भुत-विक्रमः गूढ-उत्पन्नः सुतः कुन्त्या भ्राता नः च सोदरः

Analysis

Word Lemma Parse
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
गूढ गुह् pos=va,comp=y,f=part
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
pos=i
सोदरः सोदर pos=n,g=m,c=1,n=s