Original

योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे ।सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ॥ १९ ॥

Segmented

यो ऽसौ नाग-अयुत-बलः लोके ऽप्रतिरथो रणे सिंह-खेल-गतिः धीमान् घृणी दान्तो यत-व्रतः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽप्रतिरथो अप्रतिरथ pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
सिंह सिंह pos=n,comp=y
खेल खेल pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
घृणी घृणिन् pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s