Original

इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद ।मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥ १८ ॥

Segmented

इदम् अन्यत् च भगवन् यत् त्वाम् वक्ष्यामि नारद मन्त्र-संवरणेन अस्मि कुन्त्या दुःखेन योजितः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
नारद नारद pos=n,g=m,c=8,n=s
मन्त्र मन्त्र pos=n,comp=y
संवरणेन संवरण pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
योजितः योजय् pos=va,g=m,c=1,n=s,f=part