Original

द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा ।अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥ १७ ॥

Segmented

द्रौपदी हत-पुत्रा इयम् कृपणा हत-बान्धवा मद्-प्रिय-हिते युक्ता भूयः पीडयति इव माम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
बान्धवा बान्धव pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
भूयः भूयस् pos=i
पीडयति पीडय् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s