Original

किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् ।द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥ १६ ॥

Segmented

किम् नु वक्ष्यति वार्ष्णेयी वधूः मे मधुसूदनम् द्वारका-वासिनी कृष्णम् इतः प्रतिगतम् हरिम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
वार्ष्णेयी वार्ष्णेयी pos=n,g=f,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
द्वारका द्वारका pos=n,comp=y
वासिनी वासिन् pos=a,g=f,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
इतः इतस् pos=i
प्रतिगतम् प्रतिगम् pos=va,g=m,c=2,n=s,f=part
हरिम् हरि pos=n,g=m,c=2,n=s