Original

सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् ।जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥ १५ ॥

Segmented

सौभद्रम् द्रौपदेयान् च घातयित्वा प्रियान् सुतान् जयो ऽयम् अजय-आकारः भगवन् प्रतिभाति मे

Analysis

Word Lemma Parse
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
घातयित्वा घातय् pos=vi
प्रियान् प्रिय pos=a,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
जयो जय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अजय अजय pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s