Original

इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा ।कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ॥ १४ ॥

Segmented

इदम् तु मे महद् दुःखम् वर्तते हृदि नित्यदा कृत्वा ज्ञाति-क्षयम् इमम् महान्तम् लोभ-कारितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
हृदि हृद् pos=n,g=n,c=7,n=s
नित्यदा नित्यदा pos=i
कृत्वा कृ pos=vi
ज्ञाति ज्ञाति pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
लोभ लोभ pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part