Original

कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप ।कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥ १२ ॥

Segmented

कच्चित् च निहत-अमित्रः प्रीणासि सुहृदो नृप कच्चित् श्रियम् इमाम् प्राप्य न त्वाम् शोकः प्रबाधते

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
निहत निहन् pos=va,comp=y,f=part
अमित्रः अमित्र pos=n,g=m,c=1,n=s
प्रीणासि प्री pos=v,p=2,n=s,l=lat
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शोकः शोक pos=n,g=m,c=1,n=s
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat