Original

दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् ।क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ॥ ११ ॥

Segmented

दिष्ट्या मुक्ताः स्थ संग्रामाद् अस्माल् लोक-भयंकरात् क्षत्र-धर्म-रतः च अपि कच्चित् मोदसि पाण्डव

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
अस्माल् इदम् pos=n,g=m,c=5,n=s
लोक लोक pos=n,comp=y
भयंकरात् भयंकर pos=a,g=m,c=5,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
कच्चित् कच्चित् pos=i
मोदसि मुद् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s