Original

भवतो बाहुवीर्येण प्रसादान्माधवस्य च ।जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ॥ १० ॥

Segmented

भवतो बाहु-वीर्येण प्रसादात् माधवस्य च जिता इयम् अवनिः कृत्स्ना धर्मेण च युधिष्ठिर

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
pos=i
जिता जि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
अवनिः अवनि pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s