Original

वैशंपायन उवाच ।कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥ १ ॥

Segmented

वैशंपायन उवाच कृत-उदकाः ते सुहृदाम् सर्वेषाम् पाण्डु-नन्दनाः विदुरो धृतराष्ट्रः च सर्वाः च भरत-स्त्रियः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
उदकाः उदक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p