Original

अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि ।पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः ॥ ९ ॥

Segmented

अ दृष्ट-पूर्वाः या नार्यः पुरा देव-गणैः अपि पृथक् जनेन दृश्यन्त ताः तदा निहत-ईश्वराः

Analysis

Word Lemma Parse
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=f,c=1,n=p
या यद् pos=n,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
पुरा पुरा pos=i
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अपि अपि pos=i
पृथक् पृथक् pos=i
जनेन जन pos=n,g=m,c=3,n=s
दृश्यन्त दृश् pos=v,p=3,n=p,l=lan
ताः तद् pos=n,g=f,c=1,n=p
तदा तदा pos=i
निहत निहन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p