Original

ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् ।अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥ ७ ॥

Segmented

ताः समाश्वासयत् क्षत्ता ताभ्यः च आर्ततरः स्वयम् अश्रु-कण्ठ्यः समारोप्य ततो ऽसौ निर्ययौ पुरात्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
समाश्वासयत् समाश्वासय् pos=v,p=3,n=s,l=lan
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
ताभ्यः तद् pos=n,g=f,c=5,n=p
pos=i
आर्ततरः आर्ततर pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=2,n=p
समारोप्य समारोपय् pos=vi
ततो ततस् pos=i
ऽसौ अदस् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
पुरात् पुर pos=n,g=n,c=5,n=s