Original

ताः समासाद्य राजानं भृशं शोकसमन्विताः ।आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः ॥ ६ ॥

Segmented

ताः समासाद्य राजानम् भृशम् शोक-समन्वित आमन्त्र्य अन्योन्यम् ईयुः स्म भृशम् उच्चुक्रुशुः ततस्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
समासाद्य समासादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
समन्वित समन्वित pos=a,g=f,c=1,n=p
आमन्त्र्य आमन्त्रय् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
स्म स्म pos=i
भृशम् भृशम् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i