Original

गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता ।सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥ ५ ॥

Segmented

गान्धारी च एव शोक-आर्ता भर्तुः वचन-चोदिता सह कुन्त्या यतो राजा सह स्त्रीभिः उपाद्रवत्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
यतो यतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan