Original

एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् ।शोकविप्रहतज्ञानो यानमेवान्वपद्यत ॥ ४ ॥

Segmented

एवम् उक्त्वा स धर्म-आत्मा विदुरम् धर्म-वित्तमम् शोक-विप्रहन्-ज्ञानः यानम् एव अन्वपद्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वित्तमम् वित्तम pos=a,g=m,c=2,n=s
शोक शोक pos=n,comp=y
विप्रहन् विप्रहन् pos=va,comp=y,f=part
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
यानम् यान pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan