Original

क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥ ३ ॥

Segmented

क्षिप्रम् आनय गान्धारीम् सर्वाः च भरत-स्त्रियः वधूम् कुन्तीम् उपादाय याः च अन्याः तत्र योषितः

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
वधूम् वधू pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
योषितः योषित् pos=n,g=f,c=1,n=p