Original

भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये ।प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥ २१ ॥

Segmented

भृशम् उद्विग्न-मनसः ते पौराः कुरु-संक्षये प्राक्रोशन्त महा-राज सु अनुरक्ताः तदा भृशम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पौराः पौर pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
प्राक्रोशन्त प्राक्रुश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सु सु pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
भृशम् भृशम् pos=i