Original

युगान्तकाले संप्राप्ते भूतानां दह्यतामिव ।अभावः स्यादयं प्राप्त इति भूतानि मेनिरे ॥ २० ॥

Segmented

युग-अन्त-काले सम्प्राप्ते भूतानाम् दह्यताम् इव अभावः स्याद् अयम् प्राप्त इति भूतानि मेनिरे

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
भूतानाम् भूत pos=n,g=m,c=6,n=p
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
अभावः अभाव pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit