Original

वैशंपायन उवाच ।एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः ।संजयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ॥ २ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा नर-श्रेष्ठ चिरम् ध्यात्वा तु अचेतनः संजयम् योजयेत् युक्त्वाय विदुरम् प्रत्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चिरम् चिरम् pos=i
ध्यात्वा ध्या pos=vi
तु तु pos=i
अचेतनः अचेतन pos=a,g=m,c=1,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
योजयेत् योजय् pos=v,p=3,n=s,l=vidhilin
युक्त्वाय युज् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan